Declension table of ?paribādhā

Deva

FeminineSingularDualPlural
Nominativeparibādhā paribādhe paribādhāḥ
Vocativeparibādhe paribādhe paribādhāḥ
Accusativeparibādhām paribādhe paribādhāḥ
Instrumentalparibādhayā paribādhābhyām paribādhābhiḥ
Dativeparibādhāyai paribādhābhyām paribādhābhyaḥ
Ablativeparibādhāyāḥ paribādhābhyām paribādhābhyaḥ
Genitiveparibādhāyāḥ paribādhayoḥ paribādhānām
Locativeparibādhāyām paribādhayoḥ paribādhāsu

Adverb -paribādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria