Declension table of ?paribādha

Deva

MasculineSingularDualPlural
Nominativeparibādhaḥ paribādhau paribādhāḥ
Vocativeparibādha paribādhau paribādhāḥ
Accusativeparibādham paribādhau paribādhān
Instrumentalparibādhena paribādhābhyām paribādhaiḥ paribādhebhiḥ
Dativeparibādhāya paribādhābhyām paribādhebhyaḥ
Ablativeparibādhāt paribādhābhyām paribādhebhyaḥ
Genitiveparibādhasya paribādhayoḥ paribādhānām
Locativeparibādhe paribādhayoḥ paribādheṣu

Compound paribādha -

Adverb -paribādham -paribādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria