Declension table of ?paribṛṃhita

Deva

MasculineSingularDualPlural
Nominativeparibṛṃhitaḥ paribṛṃhitau paribṛṃhitāḥ
Vocativeparibṛṃhita paribṛṃhitau paribṛṃhitāḥ
Accusativeparibṛṃhitam paribṛṃhitau paribṛṃhitān
Instrumentalparibṛṃhitena paribṛṃhitābhyām paribṛṃhitaiḥ paribṛṃhitebhiḥ
Dativeparibṛṃhitāya paribṛṃhitābhyām paribṛṃhitebhyaḥ
Ablativeparibṛṃhitāt paribṛṃhitābhyām paribṛṃhitebhyaḥ
Genitiveparibṛṃhitasya paribṛṃhitayoḥ paribṛṃhitānām
Locativeparibṛṃhite paribṛṃhitayoḥ paribṛṃhiteṣu

Compound paribṛṃhita -

Adverb -paribṛṃhitam -paribṛṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria