Declension table of ?paribṛṃhaṇa

Deva

NeuterSingularDualPlural
Nominativeparibṛṃhaṇam paribṛṃhaṇe paribṛṃhaṇāni
Vocativeparibṛṃhaṇa paribṛṃhaṇe paribṛṃhaṇāni
Accusativeparibṛṃhaṇam paribṛṃhaṇe paribṛṃhaṇāni
Instrumentalparibṛṃhaṇena paribṛṃhaṇābhyām paribṛṃhaṇaiḥ
Dativeparibṛṃhaṇāya paribṛṃhaṇābhyām paribṛṃhaṇebhyaḥ
Ablativeparibṛṃhaṇāt paribṛṃhaṇābhyām paribṛṃhaṇebhyaḥ
Genitiveparibṛṃhaṇasya paribṛṃhaṇayoḥ paribṛṃhaṇānām
Locativeparibṛṃhaṇe paribṛṃhaṇayoḥ paribṛṃhaṇeṣu

Compound paribṛṃhaṇa -

Adverb -paribṛṃhaṇam -paribṛṃhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria