Declension table of ?paribṛḍhā

Deva

FeminineSingularDualPlural
Nominativeparibṛḍhā paribṛḍhe paribṛḍhāḥ
Vocativeparibṛḍhe paribṛḍhe paribṛḍhāḥ
Accusativeparibṛḍhām paribṛḍhe paribṛḍhāḥ
Instrumentalparibṛḍhayā paribṛḍhābhyām paribṛḍhābhiḥ
Dativeparibṛḍhāyai paribṛḍhābhyām paribṛḍhābhyaḥ
Ablativeparibṛḍhāyāḥ paribṛḍhābhyām paribṛḍhābhyaḥ
Genitiveparibṛḍhāyāḥ paribṛḍhayoḥ paribṛḍhānām
Locativeparibṛḍhāyām paribṛḍhayoḥ paribṛḍhāsu

Adverb -paribṛḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria