Declension table of ?paribṛḍha

Deva

NeuterSingularDualPlural
Nominativeparibṛḍham paribṛḍhe paribṛḍhāni
Vocativeparibṛḍha paribṛḍhe paribṛḍhāni
Accusativeparibṛḍham paribṛḍhe paribṛḍhāni
Instrumentalparibṛḍhena paribṛḍhābhyām paribṛḍhaiḥ
Dativeparibṛḍhāya paribṛḍhābhyām paribṛḍhebhyaḥ
Ablativeparibṛḍhāt paribṛḍhābhyām paribṛḍhebhyaḥ
Genitiveparibṛḍhasya paribṛḍhayoḥ paribṛḍhānām
Locativeparibṛḍhe paribṛḍhayoḥ paribṛḍheṣu

Compound paribṛḍha -

Adverb -paribṛḍham -paribṛḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria