Declension table of paribṛḍhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paribṛḍhaḥ | paribṛḍhau | paribṛḍhāḥ |
Vocative | paribṛḍha | paribṛḍhau | paribṛḍhāḥ |
Accusative | paribṛḍham | paribṛḍhau | paribṛḍhān |
Instrumental | paribṛḍhena | paribṛḍhābhyām | paribṛḍhaiḥ |
Dative | paribṛḍhāya | paribṛḍhābhyām | paribṛḍhebhyaḥ |
Ablative | paribṛḍhāt | paribṛḍhābhyām | paribṛḍhebhyaḥ |
Genitive | paribṛḍhasya | paribṛḍhayoḥ | paribṛḍhānām |
Locative | paribṛḍhe | paribṛḍhayoḥ | paribṛḍheṣu |