Declension table of ?paribṛḍha

Deva

MasculineSingularDualPlural
Nominativeparibṛḍhaḥ paribṛḍhau paribṛḍhāḥ
Vocativeparibṛḍha paribṛḍhau paribṛḍhāḥ
Accusativeparibṛḍham paribṛḍhau paribṛḍhān
Instrumentalparibṛḍhena paribṛḍhābhyām paribṛḍhaiḥ paribṛḍhebhiḥ
Dativeparibṛḍhāya paribṛḍhābhyām paribṛḍhebhyaḥ
Ablativeparibṛḍhāt paribṛḍhābhyām paribṛḍhebhyaḥ
Genitiveparibṛḍhasya paribṛḍhayoḥ paribṛḍhānām
Locativeparibṛḍhe paribṛḍhayoḥ paribṛḍheṣu

Compound paribṛḍha -

Adverb -paribṛḍham -paribṛḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria