Declension table of ?pariṣyandinī

Deva

FeminineSingularDualPlural
Nominativepariṣyandinī pariṣyandinyau pariṣyandinyaḥ
Vocativepariṣyandini pariṣyandinyau pariṣyandinyaḥ
Accusativepariṣyandinīm pariṣyandinyau pariṣyandinīḥ
Instrumentalpariṣyandinyā pariṣyandinībhyām pariṣyandinībhiḥ
Dativepariṣyandinyai pariṣyandinībhyām pariṣyandinībhyaḥ
Ablativepariṣyandinyāḥ pariṣyandinībhyām pariṣyandinībhyaḥ
Genitivepariṣyandinyāḥ pariṣyandinyoḥ pariṣyandinīnām
Locativepariṣyandinyām pariṣyandinyoḥ pariṣyandinīṣu

Compound pariṣyandini - pariṣyandinī -

Adverb -pariṣyandini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria