Declension table of ?pariṣyandin

Deva

MasculineSingularDualPlural
Nominativepariṣyandī pariṣyandinau pariṣyandinaḥ
Vocativepariṣyandin pariṣyandinau pariṣyandinaḥ
Accusativepariṣyandinam pariṣyandinau pariṣyandinaḥ
Instrumentalpariṣyandinā pariṣyandibhyām pariṣyandibhiḥ
Dativepariṣyandine pariṣyandibhyām pariṣyandibhyaḥ
Ablativepariṣyandinaḥ pariṣyandibhyām pariṣyandibhyaḥ
Genitivepariṣyandinaḥ pariṣyandinoḥ pariṣyandinām
Locativepariṣyandini pariṣyandinoḥ pariṣyandiṣu

Compound pariṣyandi -

Adverb -pariṣyandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria