Declension table of ?pariṣyandana

Deva

NeuterSingularDualPlural
Nominativepariṣyandanam pariṣyandane pariṣyandanāni
Vocativepariṣyandana pariṣyandane pariṣyandanāni
Accusativepariṣyandanam pariṣyandane pariṣyandanāni
Instrumentalpariṣyandanena pariṣyandanābhyām pariṣyandanaiḥ
Dativepariṣyandanāya pariṣyandanābhyām pariṣyandanebhyaḥ
Ablativepariṣyandanāt pariṣyandanābhyām pariṣyandanebhyaḥ
Genitivepariṣyandanasya pariṣyandanayoḥ pariṣyandanānām
Locativepariṣyandane pariṣyandanayoḥ pariṣyandaneṣu

Compound pariṣyandana -

Adverb -pariṣyandanam -pariṣyandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria