Declension table of ?pariṣyanda

Deva

MasculineSingularDualPlural
Nominativepariṣyandaḥ pariṣyandau pariṣyandāḥ
Vocativepariṣyanda pariṣyandau pariṣyandāḥ
Accusativepariṣyandam pariṣyandau pariṣyandān
Instrumentalpariṣyandena pariṣyandābhyām pariṣyandaiḥ pariṣyandebhiḥ
Dativepariṣyandāya pariṣyandābhyām pariṣyandebhyaḥ
Ablativepariṣyandāt pariṣyandābhyām pariṣyandebhyaḥ
Genitivepariṣyandasya pariṣyandayoḥ pariṣyandānām
Locativepariṣyande pariṣyandayoḥ pariṣyandeṣu

Compound pariṣyanda -

Adverb -pariṣyandam -pariṣyandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria