Declension table of ?pariṣvajīyas

Deva

NeuterSingularDualPlural
Nominativepariṣvajīyaḥ pariṣvajīyasī pariṣvajīyāṃsi
Vocativepariṣvajīyaḥ pariṣvajīyasī pariṣvajīyāṃsi
Accusativepariṣvajīyaḥ pariṣvajīyasī pariṣvajīyāṃsi
Instrumentalpariṣvajīyasā pariṣvajīyobhyām pariṣvajīyobhiḥ
Dativepariṣvajīyase pariṣvajīyobhyām pariṣvajīyobhyaḥ
Ablativepariṣvajīyasaḥ pariṣvajīyobhyām pariṣvajīyobhyaḥ
Genitivepariṣvajīyasaḥ pariṣvajīyasoḥ pariṣvajīyasām
Locativepariṣvajīyasi pariṣvajīyasoḥ pariṣvajīyaḥsu

Compound pariṣvajīyas -

Adverb -pariṣvajīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria