Declension table of ?pariṣvaṅgin

Deva

MasculineSingularDualPlural
Nominativepariṣvaṅgī pariṣvaṅgiṇau pariṣvaṅgiṇaḥ
Vocativepariṣvaṅgin pariṣvaṅgiṇau pariṣvaṅgiṇaḥ
Accusativepariṣvaṅgiṇam pariṣvaṅgiṇau pariṣvaṅgiṇaḥ
Instrumentalpariṣvaṅgiṇā pariṣvaṅgibhyām pariṣvaṅgibhiḥ
Dativepariṣvaṅgiṇe pariṣvaṅgibhyām pariṣvaṅgibhyaḥ
Ablativepariṣvaṅgiṇaḥ pariṣvaṅgibhyām pariṣvaṅgibhyaḥ
Genitivepariṣvaṅgiṇaḥ pariṣvaṅgiṇoḥ pariṣvaṅgiṇām
Locativepariṣvaṅgiṇi pariṣvaṅgiṇoḥ pariṣvaṅgiṣu

Compound pariṣvaṅgi -

Adverb -pariṣvaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria