Declension table of ?pariṣvaṣkita

Deva

NeuterSingularDualPlural
Nominativepariṣvaṣkitam pariṣvaṣkite pariṣvaṣkitāni
Vocativepariṣvaṣkita pariṣvaṣkite pariṣvaṣkitāni
Accusativepariṣvaṣkitam pariṣvaṣkite pariṣvaṣkitāni
Instrumentalpariṣvaṣkitena pariṣvaṣkitābhyām pariṣvaṣkitaiḥ
Dativepariṣvaṣkitāya pariṣvaṣkitābhyām pariṣvaṣkitebhyaḥ
Ablativepariṣvaṣkitāt pariṣvaṣkitābhyām pariṣvaṣkitebhyaḥ
Genitivepariṣvaṣkitasya pariṣvaṣkitayoḥ pariṣvaṣkitānām
Locativepariṣvaṣkite pariṣvaṣkitayoḥ pariṣvaṣkiteṣu

Compound pariṣvaṣkita -

Adverb -pariṣvaṣkitam -pariṣvaṣkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria