Declension table of ?pariṣūti

Deva

FeminineSingularDualPlural
Nominativepariṣūtiḥ pariṣūtī pariṣūtayaḥ
Vocativepariṣūte pariṣūtī pariṣūtayaḥ
Accusativepariṣūtim pariṣūtī pariṣūtīḥ
Instrumentalpariṣūtyā pariṣūtibhyām pariṣūtibhiḥ
Dativepariṣūtyai pariṣūtaye pariṣūtibhyām pariṣūtibhyaḥ
Ablativepariṣūtyāḥ pariṣūteḥ pariṣūtibhyām pariṣūtibhyaḥ
Genitivepariṣūtyāḥ pariṣūteḥ pariṣūtyoḥ pariṣūtīnām
Locativepariṣūtyām pariṣūtau pariṣūtyoḥ pariṣūtiṣu

Compound pariṣūti -

Adverb -pariṣūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria