Declension table of ?pariṣūtā

Deva

FeminineSingularDualPlural
Nominativepariṣūtā pariṣūte pariṣūtāḥ
Vocativepariṣūte pariṣūte pariṣūtāḥ
Accusativepariṣūtām pariṣūte pariṣūtāḥ
Instrumentalpariṣūtayā pariṣūtābhyām pariṣūtābhiḥ
Dativepariṣūtāyai pariṣūtābhyām pariṣūtābhyaḥ
Ablativepariṣūtāyāḥ pariṣūtābhyām pariṣūtābhyaḥ
Genitivepariṣūtāyāḥ pariṣūtayoḥ pariṣūtānām
Locativepariṣūtāyām pariṣūtayoḥ pariṣūtāsu

Adverb -pariṣūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria