Declension table of ?pariṣūta

Deva

NeuterSingularDualPlural
Nominativepariṣūtam pariṣūte pariṣūtāni
Vocativepariṣūta pariṣūte pariṣūtāni
Accusativepariṣūtam pariṣūte pariṣūtāni
Instrumentalpariṣūtena pariṣūtābhyām pariṣūtaiḥ
Dativepariṣūtāya pariṣūtābhyām pariṣūtebhyaḥ
Ablativepariṣūtāt pariṣūtābhyām pariṣūtebhyaḥ
Genitivepariṣūtasya pariṣūtayoḥ pariṣūtānām
Locativepariṣūte pariṣūtayoḥ pariṣūteṣu

Compound pariṣūta -

Adverb -pariṣūtam -pariṣūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria