Declension table of ?pariṣūta

Deva

MasculineSingularDualPlural
Nominativepariṣūtaḥ pariṣūtau pariṣūtāḥ
Vocativepariṣūta pariṣūtau pariṣūtāḥ
Accusativepariṣūtam pariṣūtau pariṣūtān
Instrumentalpariṣūtena pariṣūtābhyām pariṣūtaiḥ pariṣūtebhiḥ
Dativepariṣūtāya pariṣūtābhyām pariṣūtebhyaḥ
Ablativepariṣūtāt pariṣūtābhyām pariṣūtebhyaḥ
Genitivepariṣūtasya pariṣūtayoḥ pariṣūtānām
Locativepariṣūte pariṣūtayoḥ pariṣūteṣu

Compound pariṣūta -

Adverb -pariṣūtam -pariṣūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria