Declension table of ?pariṣoḍaśa

Deva

NeuterSingularDualPlural
Nominativepariṣoḍaśam pariṣoḍaśe pariṣoḍaśāni
Vocativepariṣoḍaśa pariṣoḍaśe pariṣoḍaśāni
Accusativepariṣoḍaśam pariṣoḍaśe pariṣoḍaśāni
Instrumentalpariṣoḍaśena pariṣoḍaśābhyām pariṣoḍaśaiḥ
Dativepariṣoḍaśāya pariṣoḍaśābhyām pariṣoḍaśebhyaḥ
Ablativepariṣoḍaśāt pariṣoḍaśābhyām pariṣoḍaśebhyaḥ
Genitivepariṣoḍaśasya pariṣoḍaśayoḥ pariṣoḍaśānām
Locativepariṣoḍaśe pariṣoḍaśayoḥ pariṣoḍaśeṣu

Compound pariṣoḍaśa -

Adverb -pariṣoḍaśam -pariṣoḍaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria