Declension table of ?pariṣkara

Deva

MasculineSingularDualPlural
Nominativepariṣkaraḥ pariṣkarau pariṣkarāḥ
Vocativepariṣkara pariṣkarau pariṣkarāḥ
Accusativepariṣkaram pariṣkarau pariṣkarān
Instrumentalpariṣkareṇa pariṣkarābhyām pariṣkaraiḥ pariṣkarebhiḥ
Dativepariṣkarāya pariṣkarābhyām pariṣkarebhyaḥ
Ablativepariṣkarāt pariṣkarābhyām pariṣkarebhyaḥ
Genitivepariṣkarasya pariṣkarayoḥ pariṣkarāṇām
Locativepariṣkare pariṣkarayoḥ pariṣkareṣu

Compound pariṣkara -

Adverb -pariṣkaram -pariṣkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria