Declension table of pariṣkāra

Deva

MasculineSingularDualPlural
Nominativepariṣkāraḥ pariṣkārau pariṣkārāḥ
Vocativepariṣkāra pariṣkārau pariṣkārāḥ
Accusativepariṣkāram pariṣkārau pariṣkārān
Instrumentalpariṣkāreṇa pariṣkārābhyām pariṣkāraiḥ pariṣkārebhiḥ
Dativepariṣkārāya pariṣkārābhyām pariṣkārebhyaḥ
Ablativepariṣkārāt pariṣkārābhyām pariṣkārebhyaḥ
Genitivepariṣkārasya pariṣkārayoḥ pariṣkārāṇām
Locativepariṣkāre pariṣkārayoḥ pariṣkāreṣu

Compound pariṣkāra -

Adverb -pariṣkāram -pariṣkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria