Declension table of ?pariṣkaṇṇa

Deva

NeuterSingularDualPlural
Nominativepariṣkaṇṇam pariṣkaṇṇe pariṣkaṇṇāni
Vocativepariṣkaṇṇa pariṣkaṇṇe pariṣkaṇṇāni
Accusativepariṣkaṇṇam pariṣkaṇṇe pariṣkaṇṇāni
Instrumentalpariṣkaṇṇena pariṣkaṇṇābhyām pariṣkaṇṇaiḥ
Dativepariṣkaṇṇāya pariṣkaṇṇābhyām pariṣkaṇṇebhyaḥ
Ablativepariṣkaṇṇāt pariṣkaṇṇābhyām pariṣkaṇṇebhyaḥ
Genitivepariṣkaṇṇasya pariṣkaṇṇayoḥ pariṣkaṇṇānām
Locativepariṣkaṇṇe pariṣkaṇṇayoḥ pariṣkaṇṇeṣu

Compound pariṣkaṇṇa -

Adverb -pariṣkaṇṇam -pariṣkaṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria