Declension table of ?pariṣkaṇṇa

Deva

MasculineSingularDualPlural
Nominativepariṣkaṇṇaḥ pariṣkaṇṇau pariṣkaṇṇāḥ
Vocativepariṣkaṇṇa pariṣkaṇṇau pariṣkaṇṇāḥ
Accusativepariṣkaṇṇam pariṣkaṇṇau pariṣkaṇṇān
Instrumentalpariṣkaṇṇena pariṣkaṇṇābhyām pariṣkaṇṇaiḥ pariṣkaṇṇebhiḥ
Dativepariṣkaṇṇāya pariṣkaṇṇābhyām pariṣkaṇṇebhyaḥ
Ablativepariṣkaṇṇāt pariṣkaṇṇābhyām pariṣkaṇṇebhyaḥ
Genitivepariṣkaṇṇasya pariṣkaṇṇayoḥ pariṣkaṇṇānām
Locativepariṣkaṇṇe pariṣkaṇṇayoḥ pariṣkaṇṇeṣu

Compound pariṣkaṇṇa -

Adverb -pariṣkaṇṇam -pariṣkaṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria