Declension table of ?pariṣitā

Deva

FeminineSingularDualPlural
Nominativepariṣitā pariṣite pariṣitāḥ
Vocativepariṣite pariṣite pariṣitāḥ
Accusativepariṣitām pariṣite pariṣitāḥ
Instrumentalpariṣitayā pariṣitābhyām pariṣitābhiḥ
Dativepariṣitāyai pariṣitābhyām pariṣitābhyaḥ
Ablativepariṣitāyāḥ pariṣitābhyām pariṣitābhyaḥ
Genitivepariṣitāyāḥ pariṣitayoḥ pariṣitānām
Locativepariṣitāyām pariṣitayoḥ pariṣitāsu

Adverb -pariṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria