Declension table of ?pariṣita

Deva

NeuterSingularDualPlural
Nominativepariṣitam pariṣite pariṣitāni
Vocativepariṣita pariṣite pariṣitāni
Accusativepariṣitam pariṣite pariṣitāni
Instrumentalpariṣitena pariṣitābhyām pariṣitaiḥ
Dativepariṣitāya pariṣitābhyām pariṣitebhyaḥ
Ablativepariṣitāt pariṣitābhyām pariṣitebhyaḥ
Genitivepariṣitasya pariṣitayoḥ pariṣitānām
Locativepariṣite pariṣitayoḥ pariṣiteṣu

Compound pariṣita -

Adverb -pariṣitam -pariṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria