Declension table of ?pariṣiktā

Deva

FeminineSingularDualPlural
Nominativepariṣiktā pariṣikte pariṣiktāḥ
Vocativepariṣikte pariṣikte pariṣiktāḥ
Accusativepariṣiktām pariṣikte pariṣiktāḥ
Instrumentalpariṣiktayā pariṣiktābhyām pariṣiktābhiḥ
Dativepariṣiktāyai pariṣiktābhyām pariṣiktābhyaḥ
Ablativepariṣiktāyāḥ pariṣiktābhyām pariṣiktābhyaḥ
Genitivepariṣiktāyāḥ pariṣiktayoḥ pariṣiktānām
Locativepariṣiktāyām pariṣiktayoḥ pariṣiktāsu

Adverb -pariṣiktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria