Declension table of ?pariṣikta

Deva

NeuterSingularDualPlural
Nominativepariṣiktam pariṣikte pariṣiktāni
Vocativepariṣikta pariṣikte pariṣiktāni
Accusativepariṣiktam pariṣikte pariṣiktāni
Instrumentalpariṣiktena pariṣiktābhyām pariṣiktaiḥ
Dativepariṣiktāya pariṣiktābhyām pariṣiktebhyaḥ
Ablativepariṣiktāt pariṣiktābhyām pariṣiktebhyaḥ
Genitivepariṣiktasya pariṣiktayoḥ pariṣiktānām
Locativepariṣikte pariṣiktayoḥ pariṣikteṣu

Compound pariṣikta -

Adverb -pariṣiktam -pariṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria