Declension table of ?pariṣīvaṇa

Deva

NeuterSingularDualPlural
Nominativepariṣīvaṇam pariṣīvaṇe pariṣīvaṇāni
Vocativepariṣīvaṇa pariṣīvaṇe pariṣīvaṇāni
Accusativepariṣīvaṇam pariṣīvaṇe pariṣīvaṇāni
Instrumentalpariṣīvaṇena pariṣīvaṇābhyām pariṣīvaṇaiḥ
Dativepariṣīvaṇāya pariṣīvaṇābhyām pariṣīvaṇebhyaḥ
Ablativepariṣīvaṇāt pariṣīvaṇābhyām pariṣīvaṇebhyaḥ
Genitivepariṣīvaṇasya pariṣīvaṇayoḥ pariṣīvaṇānām
Locativepariṣīvaṇe pariṣīvaṇayoḥ pariṣīvaṇeṣu

Compound pariṣīvaṇa -

Adverb -pariṣīvaṇam -pariṣīvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria