Declension table of ?pariṣeka

Deva

MasculineSingularDualPlural
Nominativepariṣekaḥ pariṣekau pariṣekāḥ
Vocativepariṣeka pariṣekau pariṣekāḥ
Accusativepariṣekam pariṣekau pariṣekān
Instrumentalpariṣekeṇa pariṣekābhyām pariṣekaiḥ pariṣekebhiḥ
Dativepariṣekāya pariṣekābhyām pariṣekebhyaḥ
Ablativepariṣekāt pariṣekābhyām pariṣekebhyaḥ
Genitivepariṣekasya pariṣekayoḥ pariṣekāṇām
Locativepariṣeke pariṣekayoḥ pariṣekeṣu

Compound pariṣeka -

Adverb -pariṣekam -pariṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria