Declension table of ?pariṣecana

Deva

NeuterSingularDualPlural
Nominativepariṣecanam pariṣecane pariṣecanāni
Vocativepariṣecana pariṣecane pariṣecanāni
Accusativepariṣecanam pariṣecane pariṣecanāni
Instrumentalpariṣecanena pariṣecanābhyām pariṣecanaiḥ
Dativepariṣecanāya pariṣecanābhyām pariṣecanebhyaḥ
Ablativepariṣecanāt pariṣecanābhyām pariṣecanebhyaḥ
Genitivepariṣecanasya pariṣecanayoḥ pariṣecanānām
Locativepariṣecane pariṣecanayoḥ pariṣecaneṣu

Compound pariṣecana -

Adverb -pariṣecanam -pariṣecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria