Declension table of ?pariṣecaka

Deva

NeuterSingularDualPlural
Nominativepariṣecakam pariṣecake pariṣecakāni
Vocativepariṣecaka pariṣecake pariṣecakāni
Accusativepariṣecakam pariṣecake pariṣecakāni
Instrumentalpariṣecakena pariṣecakābhyām pariṣecakaiḥ
Dativepariṣecakāya pariṣecakābhyām pariṣecakebhyaḥ
Ablativepariṣecakāt pariṣecakābhyām pariṣecakebhyaḥ
Genitivepariṣecakasya pariṣecakayoḥ pariṣecakānām
Locativepariṣecake pariṣecakayoḥ pariṣecakeṣu

Compound pariṣecaka -

Adverb -pariṣecakam -pariṣecakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria