Declension table of ?pariṣeṇa

Deva

MasculineSingularDualPlural
Nominativepariṣeṇaḥ pariṣeṇau pariṣeṇāḥ
Vocativepariṣeṇa pariṣeṇau pariṣeṇāḥ
Accusativepariṣeṇam pariṣeṇau pariṣeṇān
Instrumentalpariṣeṇena pariṣeṇābhyām pariṣeṇaiḥ pariṣeṇebhiḥ
Dativepariṣeṇāya pariṣeṇābhyām pariṣeṇebhyaḥ
Ablativepariṣeṇāt pariṣeṇābhyām pariṣeṇebhyaḥ
Genitivepariṣeṇasya pariṣeṇayoḥ pariṣeṇānām
Locativepariṣeṇe pariṣeṇayoḥ pariṣeṇeṣu

Compound pariṣeṇa -

Adverb -pariṣeṇam -pariṣeṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria