Declension table of ?pariṣattva

Deva

NeuterSingularDualPlural
Nominativepariṣattvam pariṣattve pariṣattvāni
Vocativepariṣattva pariṣattve pariṣattvāni
Accusativepariṣattvam pariṣattve pariṣattvāni
Instrumentalpariṣattvena pariṣattvābhyām pariṣattvaiḥ
Dativepariṣattvāya pariṣattvābhyām pariṣattvebhyaḥ
Ablativepariṣattvāt pariṣattvābhyām pariṣattvebhyaḥ
Genitivepariṣattvasya pariṣattvayoḥ pariṣattvānām
Locativepariṣattve pariṣattvayoḥ pariṣattveṣu

Compound pariṣattva -

Adverb -pariṣattvam -pariṣattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria