Declension table of ?pariṣanna

Deva

NeuterSingularDualPlural
Nominativepariṣannam pariṣanne pariṣannāni
Vocativepariṣanna pariṣanne pariṣannāni
Accusativepariṣannam pariṣanne pariṣannāni
Instrumentalpariṣannena pariṣannābhyām pariṣannaiḥ
Dativepariṣannāya pariṣannābhyām pariṣannebhyaḥ
Ablativepariṣannāt pariṣannābhyām pariṣannebhyaḥ
Genitivepariṣannasya pariṣannayoḥ pariṣannānām
Locativepariṣanne pariṣannayoḥ pariṣanneṣu

Compound pariṣanna -

Adverb -pariṣannam -pariṣannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria