Declension table of ?pariṣadyā

Deva

FeminineSingularDualPlural
Nominativepariṣadyā pariṣadye pariṣadyāḥ
Vocativepariṣadye pariṣadye pariṣadyāḥ
Accusativepariṣadyām pariṣadye pariṣadyāḥ
Instrumentalpariṣadyayā pariṣadyābhyām pariṣadyābhiḥ
Dativepariṣadyāyai pariṣadyābhyām pariṣadyābhyaḥ
Ablativepariṣadyāyāḥ pariṣadyābhyām pariṣadyābhyaḥ
Genitivepariṣadyāyāḥ pariṣadyayoḥ pariṣadyānām
Locativepariṣadyāyām pariṣadyayoḥ pariṣadyāsu

Adverb -pariṣadyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria