Declension table of ?pariṣadya

Deva

NeuterSingularDualPlural
Nominativepariṣadyam pariṣadye pariṣadyāni
Vocativepariṣadya pariṣadye pariṣadyāni
Accusativepariṣadyam pariṣadye pariṣadyāni
Instrumentalpariṣadyena pariṣadyābhyām pariṣadyaiḥ
Dativepariṣadyāya pariṣadyābhyām pariṣadyebhyaḥ
Ablativepariṣadyāt pariṣadyābhyām pariṣadyebhyaḥ
Genitivepariṣadyasya pariṣadyayoḥ pariṣadyānām
Locativepariṣadye pariṣadyayoḥ pariṣadyeṣu

Compound pariṣadya -

Adverb -pariṣadyam -pariṣadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria