Declension table of ?pariṣadya

Deva

MasculineSingularDualPlural
Nominativepariṣadyaḥ pariṣadyau pariṣadyāḥ
Vocativepariṣadya pariṣadyau pariṣadyāḥ
Accusativepariṣadyam pariṣadyau pariṣadyān
Instrumentalpariṣadyena pariṣadyābhyām pariṣadyaiḥ pariṣadyebhiḥ
Dativepariṣadyāya pariṣadyābhyām pariṣadyebhyaḥ
Ablativepariṣadyāt pariṣadyābhyām pariṣadyebhyaḥ
Genitivepariṣadyasya pariṣadyayoḥ pariṣadyānām
Locativepariṣadye pariṣadyayoḥ pariṣadyeṣu

Compound pariṣadya -

Adverb -pariṣadyam -pariṣadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria