Declension table of ?pariṣadvan

Deva

NeuterSingularDualPlural
Nominativepariṣadva pariṣadvnī pariṣadvanī pariṣadvāni
Vocativepariṣadvan pariṣadva pariṣadvnī pariṣadvanī pariṣadvāni
Accusativepariṣadva pariṣadvnī pariṣadvanī pariṣadvāni
Instrumentalpariṣadvanā pariṣadvabhyām pariṣadvabhiḥ
Dativepariṣadvane pariṣadvabhyām pariṣadvabhyaḥ
Ablativepariṣadvanaḥ pariṣadvabhyām pariṣadvabhyaḥ
Genitivepariṣadvanaḥ pariṣadvanoḥ pariṣadvanām
Locativepariṣadvani pariṣadvanoḥ pariṣadvasu

Compound pariṣadva -

Adverb -pariṣadva -pariṣadvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria