Declension table of ?pariṣadā

Deva

FeminineSingularDualPlural
Nominativepariṣadā pariṣade pariṣadāḥ
Vocativepariṣade pariṣade pariṣadāḥ
Accusativepariṣadām pariṣade pariṣadāḥ
Instrumentalpariṣadayā pariṣadābhyām pariṣadābhiḥ
Dativepariṣadāyai pariṣadābhyām pariṣadābhyaḥ
Ablativepariṣadāyāḥ pariṣadābhyām pariṣadābhyaḥ
Genitivepariṣadāyāḥ pariṣadayoḥ pariṣadānām
Locativepariṣadāyām pariṣadayoḥ pariṣadāsu

Adverb -pariṣadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria