Declension table of ?pariṣad

Deva

MasculineSingularDualPlural
Nominativepariṣat pariṣadau pariṣadaḥ
Vocativepariṣat pariṣadau pariṣadaḥ
Accusativepariṣadam pariṣadau pariṣadaḥ
Instrumentalpariṣadā pariṣadbhyām pariṣadbhiḥ
Dativepariṣade pariṣadbhyām pariṣadbhyaḥ
Ablativepariṣadaḥ pariṣadbhyām pariṣadbhyaḥ
Genitivepariṣadaḥ pariṣadoḥ pariṣadām
Locativepariṣadi pariṣadoḥ pariṣatsu

Compound pariṣat -

Adverb -pariṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria