Declension table of ?pariṣaṇḍā

Deva

FeminineSingularDualPlural
Nominativepariṣaṇḍā pariṣaṇḍe pariṣaṇḍāḥ
Vocativepariṣaṇḍe pariṣaṇḍe pariṣaṇḍāḥ
Accusativepariṣaṇḍām pariṣaṇḍe pariṣaṇḍāḥ
Instrumentalpariṣaṇḍayā pariṣaṇḍābhyām pariṣaṇḍābhiḥ
Dativepariṣaṇḍāyai pariṣaṇḍābhyām pariṣaṇḍābhyaḥ
Ablativepariṣaṇḍāyāḥ pariṣaṇḍābhyām pariṣaṇḍābhyaḥ
Genitivepariṣaṇḍāyāḥ pariṣaṇḍayoḥ pariṣaṇḍānām
Locativepariṣaṇḍāyām pariṣaṇḍayoḥ pariṣaṇḍāsu

Adverb -pariṣaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria