Declension table of ?pariṣṭuti

Deva

FeminineSingularDualPlural
Nominativepariṣṭutiḥ pariṣṭutī pariṣṭutayaḥ
Vocativepariṣṭute pariṣṭutī pariṣṭutayaḥ
Accusativepariṣṭutim pariṣṭutī pariṣṭutīḥ
Instrumentalpariṣṭutyā pariṣṭutibhyām pariṣṭutibhiḥ
Dativepariṣṭutyai pariṣṭutaye pariṣṭutibhyām pariṣṭutibhyaḥ
Ablativepariṣṭutyāḥ pariṣṭuteḥ pariṣṭutibhyām pariṣṭutibhyaḥ
Genitivepariṣṭutyāḥ pariṣṭuteḥ pariṣṭutyoḥ pariṣṭutīnām
Locativepariṣṭutyām pariṣṭutau pariṣṭutyoḥ pariṣṭutiṣu

Compound pariṣṭuti -

Adverb -pariṣṭuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria