Declension table of ?pariṣṭutā

Deva

FeminineSingularDualPlural
Nominativepariṣṭutā pariṣṭute pariṣṭutāḥ
Vocativepariṣṭute pariṣṭute pariṣṭutāḥ
Accusativepariṣṭutām pariṣṭute pariṣṭutāḥ
Instrumentalpariṣṭutayā pariṣṭutābhyām pariṣṭutābhiḥ
Dativepariṣṭutāyai pariṣṭutābhyām pariṣṭutābhyaḥ
Ablativepariṣṭutāyāḥ pariṣṭutābhyām pariṣṭutābhyaḥ
Genitivepariṣṭutāyāḥ pariṣṭutayoḥ pariṣṭutānām
Locativepariṣṭutāyām pariṣṭutayoḥ pariṣṭutāsu

Adverb -pariṣṭutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria