Declension table of ?pariṣṭubhā

Deva

FeminineSingularDualPlural
Nominativepariṣṭubhā pariṣṭubhe pariṣṭubhāḥ
Vocativepariṣṭubhe pariṣṭubhe pariṣṭubhāḥ
Accusativepariṣṭubhām pariṣṭubhe pariṣṭubhāḥ
Instrumentalpariṣṭubhayā pariṣṭubhābhyām pariṣṭubhābhiḥ
Dativepariṣṭubhāyai pariṣṭubhābhyām pariṣṭubhābhyaḥ
Ablativepariṣṭubhāyāḥ pariṣṭubhābhyām pariṣṭubhābhyaḥ
Genitivepariṣṭubhāyāḥ pariṣṭubhayoḥ pariṣṭubhānām
Locativepariṣṭubhāyām pariṣṭubhayoḥ pariṣṭubhāsu

Adverb -pariṣṭubham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria