Declension table of ?pariṣṭubh

Deva

NeuterSingularDualPlural
Nominativepariṣṭup pariṣṭubhī pariṣṭumbhi
Vocativepariṣṭup pariṣṭubhī pariṣṭumbhi
Accusativepariṣṭup pariṣṭubhī pariṣṭumbhi
Instrumentalpariṣṭubhā pariṣṭubbhyām pariṣṭubbhiḥ
Dativepariṣṭubhe pariṣṭubbhyām pariṣṭubbhyaḥ
Ablativepariṣṭubhaḥ pariṣṭubbhyām pariṣṭubbhyaḥ
Genitivepariṣṭubhaḥ pariṣṭubhoḥ pariṣṭubhām
Locativepariṣṭubhi pariṣṭubhoḥ pariṣṭupsu

Compound pariṣṭup -

Adverb -pariṣṭup

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria