Declension table of ?pariṣṭobha

Deva

MasculineSingularDualPlural
Nominativepariṣṭobhaḥ pariṣṭobhau pariṣṭobhāḥ
Vocativepariṣṭobha pariṣṭobhau pariṣṭobhāḥ
Accusativepariṣṭobham pariṣṭobhau pariṣṭobhān
Instrumentalpariṣṭobhena pariṣṭobhābhyām pariṣṭobhaiḥ pariṣṭobhebhiḥ
Dativepariṣṭobhāya pariṣṭobhābhyām pariṣṭobhebhyaḥ
Ablativepariṣṭobhāt pariṣṭobhābhyām pariṣṭobhebhyaḥ
Genitivepariṣṭobhasya pariṣṭobhayoḥ pariṣṭobhānām
Locativepariṣṭobhe pariṣṭobhayoḥ pariṣṭobheṣu

Compound pariṣṭobha -

Adverb -pariṣṭobham -pariṣṭobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria