Declension table of ?pariṣṭi

Deva

FeminineSingularDualPlural
Nominativepariṣṭiḥ pariṣṭī pariṣṭayaḥ
Vocativepariṣṭe pariṣṭī pariṣṭayaḥ
Accusativepariṣṭim pariṣṭī pariṣṭīḥ
Instrumentalpariṣṭyā pariṣṭibhyām pariṣṭibhiḥ
Dativepariṣṭyai pariṣṭaye pariṣṭibhyām pariṣṭibhyaḥ
Ablativepariṣṭyāḥ pariṣṭeḥ pariṣṭibhyām pariṣṭibhyaḥ
Genitivepariṣṭyāḥ pariṣṭeḥ pariṣṭyoḥ pariṣṭīnām
Locativepariṣṭyām pariṣṭau pariṣṭyoḥ pariṣṭiṣu

Compound pariṣṭi -

Adverb -pariṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria