Declension table of ?pariṣṭhala

Deva

NeuterSingularDualPlural
Nominativepariṣṭhalam pariṣṭhale pariṣṭhalāni
Vocativepariṣṭhala pariṣṭhale pariṣṭhalāni
Accusativepariṣṭhalam pariṣṭhale pariṣṭhalāni
Instrumentalpariṣṭhalena pariṣṭhalābhyām pariṣṭhalaiḥ
Dativepariṣṭhalāya pariṣṭhalābhyām pariṣṭhalebhyaḥ
Ablativepariṣṭhalāt pariṣṭhalābhyām pariṣṭhalebhyaḥ
Genitivepariṣṭhalasya pariṣṭhalayoḥ pariṣṭhalānām
Locativepariṣṭhale pariṣṭhalayoḥ pariṣṭhaleṣu

Compound pariṣṭhala -

Adverb -pariṣṭhalam -pariṣṭhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria