Declension table of ?pariṣṭavanīya

Deva

NeuterSingularDualPlural
Nominativepariṣṭavanīyam pariṣṭavanīye pariṣṭavanīyāni
Vocativepariṣṭavanīya pariṣṭavanīye pariṣṭavanīyāni
Accusativepariṣṭavanīyam pariṣṭavanīye pariṣṭavanīyāni
Instrumentalpariṣṭavanīyena pariṣṭavanīyābhyām pariṣṭavanīyaiḥ
Dativepariṣṭavanīyāya pariṣṭavanīyābhyām pariṣṭavanīyebhyaḥ
Ablativepariṣṭavanīyāt pariṣṭavanīyābhyām pariṣṭavanīyebhyaḥ
Genitivepariṣṭavanīyasya pariṣṭavanīyayoḥ pariṣṭavanīyānām
Locativepariṣṭavanīye pariṣṭavanīyayoḥ pariṣṭavanīyeṣu

Compound pariṣṭavanīya -

Adverb -pariṣṭavanīyam -pariṣṭavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria