Declension table of ?pariṣṭavana

Deva

NeuterSingularDualPlural
Nominativepariṣṭavanam pariṣṭavane pariṣṭavanāni
Vocativepariṣṭavana pariṣṭavane pariṣṭavanāni
Accusativepariṣṭavanam pariṣṭavane pariṣṭavanāni
Instrumentalpariṣṭavanena pariṣṭavanābhyām pariṣṭavanaiḥ
Dativepariṣṭavanāya pariṣṭavanābhyām pariṣṭavanebhyaḥ
Ablativepariṣṭavanāt pariṣṭavanābhyām pariṣṭavanebhyaḥ
Genitivepariṣṭavanasya pariṣṭavanayoḥ pariṣṭavanānām
Locativepariṣṭavane pariṣṭavanayoḥ pariṣṭavaneṣu

Compound pariṣṭavana -

Adverb -pariṣṭavanam -pariṣṭavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria